Thursday, July 8, 2010

Foundation for Indian Scientific Heritage(R), Suratkal.

 

Divine Response.

।। ॐ ।।
प्रणामपूर्वकन्चादौ भवते विदुषे मया । किञ्चिन्निरूप्यते चात्र मन्त्र-सूत्रविचारणे ।।
मन्त्रो नित्यो'पौरुषेयो'थवा परेशकल्पितः ।यो वै वेदेषु संख्यातो भारतात्मेव संस्थितः ।।
 सूत्राणि पुनरुक्तानि महर्षिमुनिकोविदैः । वेदानुसारि तत्सर्वं संप्रदायनिबन्धनं ।।
पातञ्जलेषु सूत्रेषु प्रोक्तेषु तन्महर्षिणा । वाचकः प्रणवस्तस्य चेति सूत्रम् इहोद्धृतं ।।
 पौरुषेयाणि सूत्राणि साद्यन्तानीति शास्त्रतः । वेदार्थवर्त्मगामित्वादनवद्यमिति स्फुटं ।।
मन्त्रेषु सूत्ररूपत्वम् क्वचिद्भवति वा न वा । प्रसिद्ध लक्षणान्मात्र- मनवद्यं हि शिष्यते ।।
परं शास्त्रं लोकहितं चिकित्सन्तो'मला बुधाः । वेदादिदोहनेनैव रचयन्ति विचक्षणम् ।।
मन्त्रे च सूत्रके  चैव मननं दिव्यमाहितम् । सूत्रवन्मन्त्र इति वा मन्त्रवत्सूत्रमित्युत ।।
माहेश्वराणि सूत्राणि दिव्यानीति न संशयः । स्थाणोः श्मशाननिलये डमरूत्थानि तानि वै ।। शब्दव्याकरणं तस्माज्जगद्व्याकरणं यतः । प्रपन्चोपशमः शब्दे प्रपञ्चो यदि लीयते ।।
वाग्योगो'सौ चागमिनां शैवशाक्तमते तथा । सूत्राणाम् तेन मन्त्रत्वं शब्दब्रह्मावगाहिनाम् ।।
सप्रश्रयबहुमानं भवदीय एव
सुरेन्द्रः ।

The inspiration was:
नमांसि
"यो वेदादौ स्वर: प्रोक्तो " इति यो मन्त्र: सैव पातञ्जले सूत्रे सुत्ररूपेण अवतारित: तस्य वाचक: प्रणवेति । एवं प्राप्तं सुत्रत्वं मन्त्रस्य। ये खलु सूत्रा  ते सर्वे मन्त्रा: इति "सूत्रवत् मन्त्र:। मन्त्रवत्सूत्रं" इति नूतनं सूत्रं समुद्घाटितं मन्ये।
यद्दृष्ट्या माहेश्वरसूत्रेषु न केवलं व्याकरणम् व्याकृतं अपि च प्रपञ्चस्य अव्याकरणम् अर्थात् प्रपञ्चलयविधानं मन्त्रशास्त्रप्रसिद्धं निगूढं निहितं इति ज्ञातुं शक्यं ।अत: माहेश्वरसूत्राणां न मन्त्रतुल्यत्वं  किन्तु मन्त्रत्वमेव सिद्धं इति शं।
धन्योस्मि।